Declension table of ?tadviṣayakā

Deva

FeminineSingularDualPlural
Nominativetadviṣayakā tadviṣayake tadviṣayakāḥ
Vocativetadviṣayake tadviṣayake tadviṣayakāḥ
Accusativetadviṣayakām tadviṣayake tadviṣayakāḥ
Instrumentaltadviṣayakayā tadviṣayakābhyām tadviṣayakābhiḥ
Dativetadviṣayakāyai tadviṣayakābhyām tadviṣayakābhyaḥ
Ablativetadviṣayakāyāḥ tadviṣayakābhyām tadviṣayakābhyaḥ
Genitivetadviṣayakāyāḥ tadviṣayakayoḥ tadviṣayakāṇām
Locativetadviṣayakāyām tadviṣayakayoḥ tadviṣayakāsu

Adverb -tadviṣayakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria