Declension table of ?tadviṣayaka

Deva

MasculineSingularDualPlural
Nominativetadviṣayakaḥ tadviṣayakau tadviṣayakāḥ
Vocativetadviṣayaka tadviṣayakau tadviṣayakāḥ
Accusativetadviṣayakam tadviṣayakau tadviṣayakān
Instrumentaltadviṣayakeṇa tadviṣayakābhyām tadviṣayakaiḥ tadviṣayakebhiḥ
Dativetadviṣayakāya tadviṣayakābhyām tadviṣayakebhyaḥ
Ablativetadviṣayakāt tadviṣayakābhyām tadviṣayakebhyaḥ
Genitivetadviṣayakasya tadviṣayakayoḥ tadviṣayakāṇām
Locativetadviṣayake tadviṣayakayoḥ tadviṣayakeṣu

Compound tadviṣayaka -

Adverb -tadviṣayakam -tadviṣayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria