Declension table of ?tadvatā

Deva

FeminineSingularDualPlural
Nominativetadvatā tadvate tadvatāḥ
Vocativetadvate tadvate tadvatāḥ
Accusativetadvatām tadvate tadvatāḥ
Instrumentaltadvatayā tadvatābhyām tadvatābhiḥ
Dativetadvatāyai tadvatābhyām tadvatābhyaḥ
Ablativetadvatāyāḥ tadvatābhyām tadvatābhyaḥ
Genitivetadvatāyāḥ tadvatayoḥ tadvatānām
Locativetadvatāyām tadvatayoḥ tadvatāsu

Adverb -tadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria