Declension table of tadvat

Deva

NeuterSingularDualPlural
Nominativetadvat tadvantī tadvatī tadvanti
Vocativetadvat tadvantī tadvatī tadvanti
Accusativetadvat tadvantī tadvatī tadvanti
Instrumentaltadvatā tadvadbhyām tadvadbhiḥ
Dativetadvate tadvadbhyām tadvadbhyaḥ
Ablativetadvataḥ tadvadbhyām tadvadbhyaḥ
Genitivetadvataḥ tadvatoḥ tadvatām
Locativetadvati tadvatoḥ tadvatsu

Adverb -tadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria