Declension table of ?tadvan

Deva

MasculineSingularDualPlural
Nominativetadvā tadvānau tadvānaḥ
Vocativetadvan tadvānau tadvānaḥ
Accusativetadvānam tadvānau tadvanaḥ
Instrumentaltadvanā tadvabhyām tadvabhiḥ
Dativetadvane tadvabhyām tadvabhyaḥ
Ablativetadvanaḥ tadvabhyām tadvabhyaḥ
Genitivetadvanaḥ tadvanoḥ tadvanām
Locativetadvani tadvanoḥ tadvasu

Compound tadva -

Adverb -tadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria