Declension table of ?tadvacaḥpratītā

Deva

FeminineSingularDualPlural
Nominativetadvacaḥpratītā tadvacaḥpratīte tadvacaḥpratītāḥ
Vocativetadvacaḥpratīte tadvacaḥpratīte tadvacaḥpratītāḥ
Accusativetadvacaḥpratītām tadvacaḥpratīte tadvacaḥpratītāḥ
Instrumentaltadvacaḥpratītayā tadvacaḥpratītābhyām tadvacaḥpratītābhiḥ
Dativetadvacaḥpratītāyai tadvacaḥpratītābhyām tadvacaḥpratītābhyaḥ
Ablativetadvacaḥpratītāyāḥ tadvacaḥpratītābhyām tadvacaḥpratītābhyaḥ
Genitivetadvacaḥpratītāyāḥ tadvacaḥpratītayoḥ tadvacaḥpratītānām
Locativetadvacaḥpratītāyām tadvacaḥpratītayoḥ tadvacaḥpratītāsu

Adverb -tadvacaḥpratītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria