Declension table of ?tadvacaḥpratīta

Deva

MasculineSingularDualPlural
Nominativetadvacaḥpratītaḥ tadvacaḥpratītau tadvacaḥpratītāḥ
Vocativetadvacaḥpratīta tadvacaḥpratītau tadvacaḥpratītāḥ
Accusativetadvacaḥpratītam tadvacaḥpratītau tadvacaḥpratītān
Instrumentaltadvacaḥpratītena tadvacaḥpratītābhyām tadvacaḥpratītaiḥ tadvacaḥpratītebhiḥ
Dativetadvacaḥpratītāya tadvacaḥpratītābhyām tadvacaḥpratītebhyaḥ
Ablativetadvacaḥpratītāt tadvacaḥpratītābhyām tadvacaḥpratītebhyaḥ
Genitivetadvacaḥpratītasya tadvacaḥpratītayoḥ tadvacaḥpratītānām
Locativetadvacaḥpratīte tadvacaḥpratītayoḥ tadvacaḥpratīteṣu

Compound tadvacaḥpratīta -

Adverb -tadvacaḥpratītam -tadvacaḥpratītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria