Declension table of ?tadvācakā

Deva

FeminineSingularDualPlural
Nominativetadvācakā tadvācake tadvācakāḥ
Vocativetadvācake tadvācake tadvācakāḥ
Accusativetadvācakām tadvācake tadvācakāḥ
Instrumentaltadvācakayā tadvācakābhyām tadvācakābhiḥ
Dativetadvācakāyai tadvācakābhyām tadvācakābhyaḥ
Ablativetadvācakāyāḥ tadvācakābhyām tadvācakābhyaḥ
Genitivetadvācakāyāḥ tadvācakayoḥ tadvācakānām
Locativetadvācakāyām tadvācakayoḥ tadvācakāsu

Adverb -tadvācakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria