Declension table of ?tadvācaka

Deva

NeuterSingularDualPlural
Nominativetadvācakam tadvācake tadvācakāni
Vocativetadvācaka tadvācake tadvācakāni
Accusativetadvācakam tadvācake tadvācakāni
Instrumentaltadvācakena tadvācakābhyām tadvācakaiḥ
Dativetadvācakāya tadvācakābhyām tadvācakebhyaḥ
Ablativetadvācakāt tadvācakābhyām tadvācakebhyaḥ
Genitivetadvācakasya tadvācakayoḥ tadvācakānām
Locativetadvācake tadvācakayoḥ tadvācakeṣu

Compound tadvācaka -

Adverb -tadvācakam -tadvācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria