Declension table of ?tadvācaka

Deva

MasculineSingularDualPlural
Nominativetadvācakaḥ tadvācakau tadvācakāḥ
Vocativetadvācaka tadvācakau tadvācakāḥ
Accusativetadvācakam tadvācakau tadvācakān
Instrumentaltadvācakena tadvācakābhyām tadvācakaiḥ tadvācakebhiḥ
Dativetadvācakāya tadvācakābhyām tadvācakebhyaḥ
Ablativetadvācakāt tadvācakābhyām tadvācakebhyaḥ
Genitivetadvācakasya tadvācakayoḥ tadvācakānām
Locativetadvācake tadvācakayoḥ tadvācakeṣu

Compound tadvācaka -

Adverb -tadvācakam -tadvācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria