Declension table of ?tadvṛtti

Deva

MasculineSingularDualPlural
Nominativetadvṛttiḥ tadvṛttī tadvṛttayaḥ
Vocativetadvṛtte tadvṛttī tadvṛttayaḥ
Accusativetadvṛttim tadvṛttī tadvṛttīn
Instrumentaltadvṛttinā tadvṛttibhyām tadvṛttibhiḥ
Dativetadvṛttaye tadvṛttibhyām tadvṛttibhyaḥ
Ablativetadvṛtteḥ tadvṛttibhyām tadvṛttibhyaḥ
Genitivetadvṛtteḥ tadvṛttyoḥ tadvṛttīnām
Locativetadvṛttau tadvṛttyoḥ tadvṛttiṣu

Compound tadvṛtti -

Adverb -tadvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria