Declension table of ?tadīyasaṅga

Deva

MasculineSingularDualPlural
Nominativetadīyasaṅgaḥ tadīyasaṅgau tadīyasaṅgāḥ
Vocativetadīyasaṅga tadīyasaṅgau tadīyasaṅgāḥ
Accusativetadīyasaṅgam tadīyasaṅgau tadīyasaṅgān
Instrumentaltadīyasaṅgena tadīyasaṅgābhyām tadīyasaṅgaiḥ tadīyasaṅgebhiḥ
Dativetadīyasaṅgāya tadīyasaṅgābhyām tadīyasaṅgebhyaḥ
Ablativetadīyasaṅgāt tadīyasaṅgābhyām tadīyasaṅgebhyaḥ
Genitivetadīyasaṅgasya tadīyasaṅgayoḥ tadīyasaṅgānām
Locativetadīyasaṅge tadīyasaṅgayoḥ tadīyasaṅgeṣu

Compound tadīyasaṅga -

Adverb -tadīyasaṅgam -tadīyasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria