Declension table of ?tadīya

Deva

NeuterSingularDualPlural
Nominativetadīyam tadīye tadīyāni
Vocativetadīya tadīye tadīyāni
Accusativetadīyam tadīye tadīyāni
Instrumentaltadīyena tadīyābhyām tadīyaiḥ
Dativetadīyāya tadīyābhyām tadīyebhyaḥ
Ablativetadīyāt tadīyābhyām tadīyebhyaḥ
Genitivetadīyasya tadīyayoḥ tadīyānām
Locativetadīye tadīyayoḥ tadīyeṣu

Compound tadīya -

Adverb -tadīyam -tadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria