Declension table of ?tadīya

Deva

MasculineSingularDualPlural
Nominativetadīyaḥ tadīyau tadīyāḥ
Vocativetadīya tadīyau tadīyāḥ
Accusativetadīyam tadīyau tadīyān
Instrumentaltadīyena tadīyābhyām tadīyaiḥ tadīyebhiḥ
Dativetadīyāya tadīyābhyām tadīyebhyaḥ
Ablativetadīyāt tadīyābhyām tadīyebhyaḥ
Genitivetadīyasya tadīyayoḥ tadīyānām
Locativetadīye tadīyayoḥ tadīyeṣu

Compound tadīya -

Adverb -tadīyam -tadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria