Declension table of ?tadguṇatva

Deva

NeuterSingularDualPlural
Nominativetadguṇatvam tadguṇatve tadguṇatvāni
Vocativetadguṇatva tadguṇatve tadguṇatvāni
Accusativetadguṇatvam tadguṇatve tadguṇatvāni
Instrumentaltadguṇatvena tadguṇatvābhyām tadguṇatvaiḥ
Dativetadguṇatvāya tadguṇatvābhyām tadguṇatvebhyaḥ
Ablativetadguṇatvāt tadguṇatvābhyām tadguṇatvebhyaḥ
Genitivetadguṇatvasya tadguṇatvayoḥ tadguṇatvānām
Locativetadguṇatve tadguṇatvayoḥ tadguṇatveṣu

Compound tadguṇatva -

Adverb -tadguṇatvam -tadguṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria