Declension table of ?tadguṇasaṃvijñāna

Deva

NeuterSingularDualPlural
Nominativetadguṇasaṃvijñānam tadguṇasaṃvijñāne tadguṇasaṃvijñānāni
Vocativetadguṇasaṃvijñāna tadguṇasaṃvijñāne tadguṇasaṃvijñānāni
Accusativetadguṇasaṃvijñānam tadguṇasaṃvijñāne tadguṇasaṃvijñānāni
Instrumentaltadguṇasaṃvijñānena tadguṇasaṃvijñānābhyām tadguṇasaṃvijñānaiḥ
Dativetadguṇasaṃvijñānāya tadguṇasaṃvijñānābhyām tadguṇasaṃvijñānebhyaḥ
Ablativetadguṇasaṃvijñānāt tadguṇasaṃvijñānābhyām tadguṇasaṃvijñānebhyaḥ
Genitivetadguṇasaṃvijñānasya tadguṇasaṃvijñānayoḥ tadguṇasaṃvijñānānām
Locativetadguṇasaṃvijñāne tadguṇasaṃvijñānayoḥ tadguṇasaṃvijñāneṣu

Compound tadguṇasaṃvijñāna -

Adverb -tadguṇasaṃvijñānam -tadguṇasaṃvijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria