Declension table of tadgata

Deva

MasculineSingularDualPlural
Nominativetadgataḥ tadgatau tadgatāḥ
Vocativetadgata tadgatau tadgatāḥ
Accusativetadgatam tadgatau tadgatān
Instrumentaltadgatena tadgatābhyām tadgataiḥ tadgatebhiḥ
Dativetadgatāya tadgatābhyām tadgatebhyaḥ
Ablativetadgatāt tadgatābhyām tadgatebhyaḥ
Genitivetadgatasya tadgatayoḥ tadgatānām
Locativetadgate tadgatayoḥ tadgateṣu

Compound tadgata -

Adverb -tadgatam -tadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria