Declension table of ?taddvitīya

Deva

NeuterSingularDualPlural
Nominativetaddvitīyam taddvitīye taddvitīyāni
Vocativetaddvitīya taddvitīye taddvitīyāni
Accusativetaddvitīyam taddvitīye taddvitīyāni
Instrumentaltaddvitīyena taddvitīyābhyām taddvitīyaiḥ
Dativetaddvitīyāya taddvitīyābhyām taddvitīyebhyaḥ
Ablativetaddvitīyāt taddvitīyābhyām taddvitīyebhyaḥ
Genitivetaddvitīyasya taddvitīyayoḥ taddvitīyānām
Locativetaddvitīye taddvitīyayoḥ taddvitīyeṣu

Compound taddvitīya -

Adverb -taddvitīyam -taddvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria