Declension table of ?taddvitīya

Deva

MasculineSingularDualPlural
Nominativetaddvitīyaḥ taddvitīyau taddvitīyāḥ
Vocativetaddvitīya taddvitīyau taddvitīyāḥ
Accusativetaddvitīyam taddvitīyau taddvitīyān
Instrumentaltaddvitīyena taddvitīyābhyām taddvitīyaiḥ taddvitīyebhiḥ
Dativetaddvitīyāya taddvitīyābhyām taddvitīyebhyaḥ
Ablativetaddvitīyāt taddvitīyābhyām taddvitīyebhyaḥ
Genitivetaddvitīyasya taddvitīyayoḥ taddvitīyānām
Locativetaddvitīye taddvitīyayoḥ taddvitīyeṣu

Compound taddvitīya -

Adverb -taddvitīyam -taddvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria