Declension table of ?tadduḥkha

Deva

NeuterSingularDualPlural
Nominativetadduḥkham tadduḥkhe tadduḥkhāni
Vocativetadduḥkha tadduḥkhe tadduḥkhāni
Accusativetadduḥkham tadduḥkhe tadduḥkhāni
Instrumentaltadduḥkhena tadduḥkhābhyām tadduḥkhaiḥ
Dativetadduḥkhāya tadduḥkhābhyām tadduḥkhebhyaḥ
Ablativetadduḥkhāt tadduḥkhābhyām tadduḥkhebhyaḥ
Genitivetadduḥkhasya tadduḥkhayoḥ tadduḥkhānām
Locativetadduḥkhe tadduḥkhayoḥ tadduḥkheṣu

Compound tadduḥkha -

Adverb -tadduḥkham -tadduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria