Declension table of ?taddhitaḍhuṇḍhī

Deva

FeminineSingularDualPlural
Nominativetaddhitaḍhuṇḍhī taddhitaḍhuṇḍhyau taddhitaḍhuṇḍhyaḥ
Vocativetaddhitaḍhuṇḍhi taddhitaḍhuṇḍhyau taddhitaḍhuṇḍhyaḥ
Accusativetaddhitaḍhuṇḍhīm taddhitaḍhuṇḍhyau taddhitaḍhuṇḍhīḥ
Instrumentaltaddhitaḍhuṇḍhyā taddhitaḍhuṇḍhībhyām taddhitaḍhuṇḍhībhiḥ
Dativetaddhitaḍhuṇḍhyai taddhitaḍhuṇḍhībhyām taddhitaḍhuṇḍhībhyaḥ
Ablativetaddhitaḍhuṇḍhyāḥ taddhitaḍhuṇḍhībhyām taddhitaḍhuṇḍhībhyaḥ
Genitivetaddhitaḍhuṇḍhyāḥ taddhitaḍhuṇḍhyoḥ taddhitaḍhuṇḍhīnām
Locativetaddhitaḍhuṇḍhyām taddhitaḍhuṇḍhyoḥ taddhitaḍhuṇḍhīṣu

Compound taddhitaḍhuṇḍhi - taddhitaḍhuṇḍhī -

Adverb -taddhitaḍhuṇḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria