Declension table of taddhita

Deva

NeuterSingularDualPlural
Nominativetaddhitam taddhite taddhitāni
Vocativetaddhita taddhite taddhitāni
Accusativetaddhitam taddhite taddhitāni
Instrumentaltaddhitena taddhitābhyām taddhitaiḥ
Dativetaddhitāya taddhitābhyām taddhitebhyaḥ
Ablativetaddhitāt taddhitābhyām taddhitebhyaḥ
Genitivetaddhitasya taddhitayoḥ taddhitānām
Locativetaddhite taddhitayoḥ taddhiteṣu

Compound taddhita -

Adverb -taddhitam -taddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria