Declension table of ?taddharmya

Deva

NeuterSingularDualPlural
Nominativetaddharmyam taddharmye taddharmyāṇi
Vocativetaddharmya taddharmye taddharmyāṇi
Accusativetaddharmyam taddharmye taddharmyāṇi
Instrumentaltaddharmyeṇa taddharmyābhyām taddharmyaiḥ
Dativetaddharmyāya taddharmyābhyām taddharmyebhyaḥ
Ablativetaddharmyāt taddharmyābhyām taddharmyebhyaḥ
Genitivetaddharmyasya taddharmyayoḥ taddharmyāṇām
Locativetaddharmye taddharmyayoḥ taddharmyeṣu

Compound taddharmya -

Adverb -taddharmyam -taddharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria