Declension table of ?taddharmiṇī

Deva

FeminineSingularDualPlural
Nominativetaddharmiṇī taddharmiṇyau taddharmiṇyaḥ
Vocativetaddharmiṇi taddharmiṇyau taddharmiṇyaḥ
Accusativetaddharmiṇīm taddharmiṇyau taddharmiṇīḥ
Instrumentaltaddharmiṇyā taddharmiṇībhyām taddharmiṇībhiḥ
Dativetaddharmiṇyai taddharmiṇībhyām taddharmiṇībhyaḥ
Ablativetaddharmiṇyāḥ taddharmiṇībhyām taddharmiṇībhyaḥ
Genitivetaddharmiṇyāḥ taddharmiṇyoḥ taddharmiṇīnām
Locativetaddharmiṇyām taddharmiṇyoḥ taddharmiṇīṣu

Compound taddharmiṇi - taddharmiṇī -

Adverb -taddharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria