Declension table of taddharma

Deva

NeuterSingularDualPlural
Nominativetaddharmam taddharme taddharmāṇi
Vocativetaddharma taddharme taddharmāṇi
Accusativetaddharmam taddharme taddharmāṇi
Instrumentaltaddharmeṇa taddharmābhyām taddharmaiḥ
Dativetaddharmāya taddharmābhyām taddharmebhyaḥ
Ablativetaddharmāt taddharmābhyām taddharmebhyaḥ
Genitivetaddharmasya taddharmayoḥ taddharmāṇām
Locativetaddharme taddharmayoḥ taddharmeṣu

Compound taddharma -

Adverb -taddharmam -taddharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria