Declension table of ?taddhanā

Deva

FeminineSingularDualPlural
Nominativetaddhanā taddhane taddhanāḥ
Vocativetaddhane taddhane taddhanāḥ
Accusativetaddhanām taddhane taddhanāḥ
Instrumentaltaddhanayā taddhanābhyām taddhanābhiḥ
Dativetaddhanāyai taddhanābhyām taddhanābhyaḥ
Ablativetaddhanāyāḥ taddhanābhyām taddhanābhyaḥ
Genitivetaddhanāyāḥ taddhanayoḥ taddhanānām
Locativetaddhanāyām taddhanayoḥ taddhanāsu

Adverb -taddhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria