Declension table of ?taddhana

Deva

NeuterSingularDualPlural
Nominativetaddhanam taddhane taddhanāni
Vocativetaddhana taddhane taddhanāni
Accusativetaddhanam taddhane taddhanāni
Instrumentaltaddhanena taddhanābhyām taddhanaiḥ
Dativetaddhanāya taddhanābhyām taddhanebhyaḥ
Ablativetaddhanāt taddhanābhyām taddhanebhyaḥ
Genitivetaddhanasya taddhanayoḥ taddhanānām
Locativetaddhane taddhanayoḥ taddhaneṣu

Compound taddhana -

Adverb -taddhanam -taddhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria