Declension table of ?taddhāraṇa

Deva

NeuterSingularDualPlural
Nominativetaddhāraṇam taddhāraṇe taddhāraṇāni
Vocativetaddhāraṇa taddhāraṇe taddhāraṇāni
Accusativetaddhāraṇam taddhāraṇe taddhāraṇāni
Instrumentaltaddhāraṇena taddhāraṇābhyām taddhāraṇaiḥ
Dativetaddhāraṇāya taddhāraṇābhyām taddhāraṇebhyaḥ
Ablativetaddhāraṇāt taddhāraṇābhyām taddhāraṇebhyaḥ
Genitivetaddhāraṇasya taddhāraṇayoḥ taddhāraṇānām
Locativetaddhāraṇe taddhāraṇayoḥ taddhāraṇeṣu

Compound taddhāraṇa -

Adverb -taddhāraṇam -taddhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria