Declension table of ?taddevatyā

Deva

FeminineSingularDualPlural
Nominativetaddevatyā taddevatye taddevatyāḥ
Vocativetaddevatye taddevatye taddevatyāḥ
Accusativetaddevatyām taddevatye taddevatyāḥ
Instrumentaltaddevatyayā taddevatyābhyām taddevatyābhiḥ
Dativetaddevatyāyai taddevatyābhyām taddevatyābhyaḥ
Ablativetaddevatyāyāḥ taddevatyābhyām taddevatyābhyaḥ
Genitivetaddevatyāyāḥ taddevatyayoḥ taddevatyānām
Locativetaddevatyāyām taddevatyayoḥ taddevatyāsu

Adverb -taddevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria