Declension table of ?taddaivatya

Deva

NeuterSingularDualPlural
Nominativetaddaivatyam taddaivatye taddaivatyāni
Vocativetaddaivatya taddaivatye taddaivatyāni
Accusativetaddaivatyam taddaivatye taddaivatyāni
Instrumentaltaddaivatyena taddaivatyābhyām taddaivatyaiḥ
Dativetaddaivatyāya taddaivatyābhyām taddaivatyebhyaḥ
Ablativetaddaivatyāt taddaivatyābhyām taddaivatyebhyaḥ
Genitivetaddaivatyasya taddaivatyayoḥ taddaivatyānām
Locativetaddaivatye taddaivatyayoḥ taddaivatyeṣu

Compound taddaivatya -

Adverb -taddaivatyam -taddaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria