Declension table of ?taddaivatā

Deva

FeminineSingularDualPlural
Nominativetaddaivatā taddaivate taddaivatāḥ
Vocativetaddaivate taddaivate taddaivatāḥ
Accusativetaddaivatām taddaivate taddaivatāḥ
Instrumentaltaddaivatayā taddaivatābhyām taddaivatābhiḥ
Dativetaddaivatāyai taddaivatābhyām taddaivatābhyaḥ
Ablativetaddaivatāyāḥ taddaivatābhyām taddaivatābhyaḥ
Genitivetaddaivatāyāḥ taddaivatayoḥ taddaivatānām
Locativetaddaivatāyām taddaivatayoḥ taddaivatāsu

Adverb -taddaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria