Declension table of ?tadbhūtā

Deva

FeminineSingularDualPlural
Nominativetadbhūtā tadbhūte tadbhūtāḥ
Vocativetadbhūte tadbhūte tadbhūtāḥ
Accusativetadbhūtām tadbhūte tadbhūtāḥ
Instrumentaltadbhūtayā tadbhūtābhyām tadbhūtābhiḥ
Dativetadbhūtāyai tadbhūtābhyām tadbhūtābhyaḥ
Ablativetadbhūtāyāḥ tadbhūtābhyām tadbhūtābhyaḥ
Genitivetadbhūtāyāḥ tadbhūtayoḥ tadbhūtānām
Locativetadbhūtāyām tadbhūtayoḥ tadbhūtāsu

Adverb -tadbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria