Declension table of ?tadbhūta

Deva

MasculineSingularDualPlural
Nominativetadbhūtaḥ tadbhūtau tadbhūtāḥ
Vocativetadbhūta tadbhūtau tadbhūtāḥ
Accusativetadbhūtam tadbhūtau tadbhūtān
Instrumentaltadbhūtena tadbhūtābhyām tadbhūtaiḥ tadbhūtebhiḥ
Dativetadbhūtāya tadbhūtābhyām tadbhūtebhyaḥ
Ablativetadbhūtāt tadbhūtābhyām tadbhūtebhyaḥ
Genitivetadbhūtasya tadbhūtayoḥ tadbhūtānām
Locativetadbhūte tadbhūtayoḥ tadbhūteṣu

Compound tadbhūta -

Adverb -tadbhūtam -tadbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria