Declension table of ?tadbhinna

Deva

NeuterSingularDualPlural
Nominativetadbhinnam tadbhinne tadbhinnāni
Vocativetadbhinna tadbhinne tadbhinnāni
Accusativetadbhinnam tadbhinne tadbhinnāni
Instrumentaltadbhinnena tadbhinnābhyām tadbhinnaiḥ
Dativetadbhinnāya tadbhinnābhyām tadbhinnebhyaḥ
Ablativetadbhinnāt tadbhinnābhyām tadbhinnebhyaḥ
Genitivetadbhinnasya tadbhinnayoḥ tadbhinnānām
Locativetadbhinne tadbhinnayoḥ tadbhinneṣu

Compound tadbhinna -

Adverb -tadbhinnam -tadbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria