Declension table of ?tadbhinna

Deva

MasculineSingularDualPlural
Nominativetadbhinnaḥ tadbhinnau tadbhinnāḥ
Vocativetadbhinna tadbhinnau tadbhinnāḥ
Accusativetadbhinnam tadbhinnau tadbhinnān
Instrumentaltadbhinnena tadbhinnābhyām tadbhinnaiḥ tadbhinnebhiḥ
Dativetadbhinnāya tadbhinnābhyām tadbhinnebhyaḥ
Ablativetadbhinnāt tadbhinnābhyām tadbhinnebhyaḥ
Genitivetadbhinnasya tadbhinnayoḥ tadbhinnānām
Locativetadbhinne tadbhinnayoḥ tadbhinneṣu

Compound tadbhinna -

Adverb -tadbhinnam -tadbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria