Declension table of tadbhava

Deva

NeuterSingularDualPlural
Nominativetadbhavam tadbhave tadbhavāni
Vocativetadbhava tadbhave tadbhavāni
Accusativetadbhavam tadbhave tadbhavāni
Instrumentaltadbhavena tadbhavābhyām tadbhavaiḥ
Dativetadbhavāya tadbhavābhyām tadbhavebhyaḥ
Ablativetadbhavāt tadbhavābhyām tadbhavebhyaḥ
Genitivetadbhavasya tadbhavayoḥ tadbhavānām
Locativetadbhave tadbhavayoḥ tadbhaveṣu

Compound tadbhava -

Adverb -tadbhavam -tadbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria