Declension table of ?tadbhāva

Deva

NeuterSingularDualPlural
Nominativetadbhāvam tadbhāve tadbhāvāni
Vocativetadbhāva tadbhāve tadbhāvāni
Accusativetadbhāvam tadbhāve tadbhāvāni
Instrumentaltadbhāvena tadbhāvābhyām tadbhāvaiḥ
Dativetadbhāvāya tadbhāvābhyām tadbhāvebhyaḥ
Ablativetadbhāvāt tadbhāvābhyām tadbhāvebhyaḥ
Genitivetadbhāvasya tadbhāvayoḥ tadbhāvānām
Locativetadbhāve tadbhāvayoḥ tadbhāveṣu

Compound tadbhāva -

Adverb -tadbhāvam -tadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria