Declension table of ?tadbhāva

Deva

MasculineSingularDualPlural
Nominativetadbhāvaḥ tadbhāvau tadbhāvāḥ
Vocativetadbhāva tadbhāvau tadbhāvāḥ
Accusativetadbhāvam tadbhāvau tadbhāvān
Instrumentaltadbhāvena tadbhāvābhyām tadbhāvaiḥ tadbhāvebhiḥ
Dativetadbhāvāya tadbhāvābhyām tadbhāvebhyaḥ
Ablativetadbhāvāt tadbhāvābhyām tadbhāvebhyaḥ
Genitivetadbhāvasya tadbhāvayoḥ tadbhāvānām
Locativetadbhāve tadbhāvayoḥ tadbhāveṣu

Compound tadbhāva -

Adverb -tadbhāvam -tadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria