Declension table of ?tadbandhu_ā

Deva

FeminineSingularDualPlural
Nominativetadbandhu_ā tadbandhu_e tadbandhu_āḥ
Vocativetadbandhu_e tadbandhu_e tadbandhu_āḥ
Accusativetadbandhu_ām tadbandhu_e tadbandhu_āḥ
Instrumentaltadbandhu_ayā tadbandhu_ābhyām tadbandhu_ābhiḥ
Dativetadbandhu_āyai tadbandhu_ābhyām tadbandhu_ābhyaḥ
Ablativetadbandhu_āyāḥ tadbandhu_ābhyām tadbandhu_ābhyaḥ
Genitivetadbandhu_āyāḥ tadbandhu_ayoḥ tadbandhu_ānām
Locativetadbandhu_āyām tadbandhu_ayoḥ tadbandhu_āsu

Adverb -tadbandhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria