Declension table of ?tadbandhu

Deva

MasculineSingularDualPlural
Nominativetadbandhuḥ tadbandhū tadbandhavaḥ
Vocativetadbandho tadbandhū tadbandhavaḥ
Accusativetadbandhum tadbandhū tadbandhūn
Instrumentaltadbandhunā tadbandhubhyām tadbandhubhiḥ
Dativetadbandhave tadbandhubhyām tadbandhubhyaḥ
Ablativetadbandhoḥ tadbandhubhyām tadbandhubhyaḥ
Genitivetadbandhoḥ tadbandhvoḥ tadbandhūnām
Locativetadbandhau tadbandhvoḥ tadbandhuṣu

Compound tadbandhu -

Adverb -tadbandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria