Declension table of ?tadbalā

Deva

FeminineSingularDualPlural
Nominativetadbalā tadbale tadbalāḥ
Vocativetadbale tadbale tadbalāḥ
Accusativetadbalām tadbale tadbalāḥ
Instrumentaltadbalayā tadbalābhyām tadbalābhiḥ
Dativetadbalāyai tadbalābhyām tadbalābhyaḥ
Ablativetadbalāyāḥ tadbalābhyām tadbalābhyaḥ
Genitivetadbalāyāḥ tadbalayoḥ tadbalānām
Locativetadbalāyām tadbalayoḥ tadbalāsu

Adverb -tadbalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria