Declension table of ?tadavastha

Deva

NeuterSingularDualPlural
Nominativetadavastham tadavasthe tadavasthāni
Vocativetadavastha tadavasthe tadavasthāni
Accusativetadavastham tadavasthe tadavasthāni
Instrumentaltadavasthena tadavasthābhyām tadavasthaiḥ
Dativetadavasthāya tadavasthābhyām tadavasthebhyaḥ
Ablativetadavasthāt tadavasthābhyām tadavasthebhyaḥ
Genitivetadavasthasya tadavasthayoḥ tadavasthānām
Locativetadavasthe tadavasthayoḥ tadavastheṣu

Compound tadavastha -

Adverb -tadavastham -tadavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria