Declension table of ?tadarthatā

Deva

FeminineSingularDualPlural
Nominativetadarthatā tadarthate tadarthatāḥ
Vocativetadarthate tadarthate tadarthatāḥ
Accusativetadarthatām tadarthate tadarthatāḥ
Instrumentaltadarthatayā tadarthatābhyām tadarthatābhiḥ
Dativetadarthatāyai tadarthatābhyām tadarthatābhyaḥ
Ablativetadarthatāyāḥ tadarthatābhyām tadarthatābhyaḥ
Genitivetadarthatāyāḥ tadarthatayoḥ tadarthatānām
Locativetadarthatāyām tadarthatayoḥ tadarthatāsu

Adverb -tadarthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria