Declension table of tadartha

Deva

NeuterSingularDualPlural
Nominativetadartham tadarthe tadarthāni
Vocativetadartha tadarthe tadarthāni
Accusativetadartham tadarthe tadarthāni
Instrumentaltadarthena tadarthābhyām tadarthaiḥ
Dativetadarthāya tadarthābhyām tadarthebhyaḥ
Ablativetadarthāt tadarthābhyām tadarthebhyaḥ
Genitivetadarthasya tadarthayoḥ tadarthānām
Locativetadarthe tadarthayoḥ tadartheṣu

Compound tadartha -

Adverb -tadartham -tadarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria