Declension table of ?tadarpaṇa

Deva

NeuterSingularDualPlural
Nominativetadarpaṇam tadarpaṇe tadarpaṇāni
Vocativetadarpaṇa tadarpaṇe tadarpaṇāni
Accusativetadarpaṇam tadarpaṇe tadarpaṇāni
Instrumentaltadarpaṇena tadarpaṇābhyām tadarpaṇaiḥ
Dativetadarpaṇāya tadarpaṇābhyām tadarpaṇebhyaḥ
Ablativetadarpaṇāt tadarpaṇābhyām tadarpaṇebhyaḥ
Genitivetadarpaṇasya tadarpaṇayoḥ tadarpaṇānām
Locativetadarpaṇe tadarpaṇayoḥ tadarpaṇeṣu

Compound tadarpaṇa -

Adverb -tadarpaṇam -tadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria