Declension table of ?tadapekṣa

Deva

NeuterSingularDualPlural
Nominativetadapekṣam tadapekṣe tadapekṣāṇi
Vocativetadapekṣa tadapekṣe tadapekṣāṇi
Accusativetadapekṣam tadapekṣe tadapekṣāṇi
Instrumentaltadapekṣeṇa tadapekṣābhyām tadapekṣaiḥ
Dativetadapekṣāya tadapekṣābhyām tadapekṣebhyaḥ
Ablativetadapekṣāt tadapekṣābhyām tadapekṣebhyaḥ
Genitivetadapekṣasya tadapekṣayoḥ tadapekṣāṇām
Locativetadapekṣe tadapekṣayoḥ tadapekṣeṣu

Compound tadapekṣa -

Adverb -tadapekṣam -tadapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria