Declension table of ?tadanvayā

Deva

FeminineSingularDualPlural
Nominativetadanvayā tadanvaye tadanvayāḥ
Vocativetadanvaye tadanvaye tadanvayāḥ
Accusativetadanvayām tadanvaye tadanvayāḥ
Instrumentaltadanvayayā tadanvayābhyām tadanvayābhiḥ
Dativetadanvayāyai tadanvayābhyām tadanvayābhyaḥ
Ablativetadanvayāyāḥ tadanvayābhyām tadanvayābhyaḥ
Genitivetadanvayāyāḥ tadanvayayoḥ tadanvayānām
Locativetadanvayāyām tadanvayayoḥ tadanvayāsu

Adverb -tadanvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria