Declension table of ?tadanta

Deva

MasculineSingularDualPlural
Nominativetadantaḥ tadantau tadantāḥ
Vocativetadanta tadantau tadantāḥ
Accusativetadantam tadantau tadantān
Instrumentaltadantena tadantābhyām tadantaiḥ tadantebhiḥ
Dativetadantāya tadantābhyām tadantebhyaḥ
Ablativetadantāt tadantābhyām tadantebhyaḥ
Genitivetadantasya tadantayoḥ tadantānām
Locativetadante tadantayoḥ tadanteṣu

Compound tadanta -

Adverb -tadantam -tadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria