Declension table of ?tadanna

Deva

NeuterSingularDualPlural
Nominativetadannam tadanne tadannāni
Vocativetadanna tadanne tadannāni
Accusativetadannam tadanne tadannāni
Instrumentaltadannena tadannābhyām tadannaiḥ
Dativetadannāya tadannābhyām tadannebhyaḥ
Ablativetadannāt tadannābhyām tadannebhyaḥ
Genitivetadannasya tadannayoḥ tadannānām
Locativetadanne tadannayoḥ tadanneṣu

Compound tadanna -

Adverb -tadannam -tadannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria