Declension table of ?tadanantarā

Deva

FeminineSingularDualPlural
Nominativetadanantarā tadanantare tadanantarāḥ
Vocativetadanantare tadanantare tadanantarāḥ
Accusativetadanantarām tadanantare tadanantarāḥ
Instrumentaltadanantarayā tadanantarābhyām tadanantarābhiḥ
Dativetadanantarāyai tadanantarābhyām tadanantarābhyaḥ
Ablativetadanantarāyāḥ tadanantarābhyām tadanantarābhyaḥ
Genitivetadanantarāyāḥ tadanantarayoḥ tadanantarāṇām
Locativetadanantarāyām tadanantarayoḥ tadanantarāsu

Adverb -tadanantaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria